| Singular | Dual | Plural |
Nominativo |
धर्मसूत्रः
dharmasūtraḥ
|
धर्मसूत्रौ
dharmasūtrau
|
धर्मसूत्राः
dharmasūtrāḥ
|
Vocativo |
धर्मसूत्र
dharmasūtra
|
धर्मसूत्रौ
dharmasūtrau
|
धर्मसूत्राः
dharmasūtrāḥ
|
Acusativo |
धर्मसूत्रम्
dharmasūtram
|
धर्मसूत्रौ
dharmasūtrau
|
धर्मसूत्रान्
dharmasūtrān
|
Instrumental |
धर्मसूत्रेण
dharmasūtreṇa
|
धर्मसूत्राभ्याम्
dharmasūtrābhyām
|
धर्मसूत्रैः
dharmasūtraiḥ
|
Dativo |
धर्मसूत्राय
dharmasūtrāya
|
धर्मसूत्राभ्याम्
dharmasūtrābhyām
|
धर्मसूत्रेभ्यः
dharmasūtrebhyaḥ
|
Ablativo |
धर्मसूत्रात्
dharmasūtrāt
|
धर्मसूत्राभ्याम्
dharmasūtrābhyām
|
धर्मसूत्रेभ्यः
dharmasūtrebhyaḥ
|
Genitivo |
धर्मसूत्रस्य
dharmasūtrasya
|
धर्मसूत्रयोः
dharmasūtrayoḥ
|
धर्मसूत्राणाम्
dharmasūtrāṇām
|
Locativo |
धर्मसूत्रे
dharmasūtre
|
धर्मसूत्रयोः
dharmasūtrayoḥ
|
धर्मसूत्रेषु
dharmasūtreṣu
|