| Singular | Dual | Plural |
Nominativo |
धर्मार्थिका
dharmārthikā
|
धर्मार्थिके
dharmārthike
|
धर्मार्थिकाः
dharmārthikāḥ
|
Vocativo |
धर्मार्थिके
dharmārthike
|
धर्मार्थिके
dharmārthike
|
धर्मार्थिकाः
dharmārthikāḥ
|
Acusativo |
धर्मार्थिकाम्
dharmārthikām
|
धर्मार्थिके
dharmārthike
|
धर्मार्थिकाः
dharmārthikāḥ
|
Instrumental |
धर्मार्थिकया
dharmārthikayā
|
धर्मार्थिकाभ्याम्
dharmārthikābhyām
|
धर्मार्थिकाभिः
dharmārthikābhiḥ
|
Dativo |
धर्मार्थिकायै
dharmārthikāyai
|
धर्मार्थिकाभ्याम्
dharmārthikābhyām
|
धर्मार्थिकाभ्यः
dharmārthikābhyaḥ
|
Ablativo |
धर्मार्थिकायाः
dharmārthikāyāḥ
|
धर्मार्थिकाभ्याम्
dharmārthikābhyām
|
धर्मार्थिकाभ्यः
dharmārthikābhyaḥ
|
Genitivo |
धर्मार्थिकायाः
dharmārthikāyāḥ
|
धर्मार्थिकयोः
dharmārthikayoḥ
|
धर्मार्थिकानाम्
dharmārthikānām
|
Locativo |
धर्मार्थिकायाम्
dharmārthikāyām
|
धर्मार्थिकयोः
dharmārthikayoḥ
|
धर्मार्थिकासु
dharmārthikāsu
|