| Singular | Dual | Plural |
Nominativo |
धर्मकृत्
dharmakṛt
|
धर्मकृतौ
dharmakṛtau
|
धर्मकृतः
dharmakṛtaḥ
|
Vocativo |
धर्मकृत्
dharmakṛt
|
धर्मकृतौ
dharmakṛtau
|
धर्मकृतः
dharmakṛtaḥ
|
Acusativo |
धर्मकृतम्
dharmakṛtam
|
धर्मकृतौ
dharmakṛtau
|
धर्मकृतः
dharmakṛtaḥ
|
Instrumental |
धर्मकृता
dharmakṛtā
|
धर्मकृद्भ्याम्
dharmakṛdbhyām
|
धर्मकृद्भिः
dharmakṛdbhiḥ
|
Dativo |
धर्मकृते
dharmakṛte
|
धर्मकृद्भ्याम्
dharmakṛdbhyām
|
धर्मकृद्भ्यः
dharmakṛdbhyaḥ
|
Ablativo |
धर्मकृतः
dharmakṛtaḥ
|
धर्मकृद्भ्याम्
dharmakṛdbhyām
|
धर्मकृद्भ्यः
dharmakṛdbhyaḥ
|
Genitivo |
धर्मकृतः
dharmakṛtaḥ
|
धर्मकृतोः
dharmakṛtoḥ
|
धर्मकृताम्
dharmakṛtām
|
Locativo |
धर्मकृति
dharmakṛti
|
धर्मकृतोः
dharmakṛtoḥ
|
धर्मकृत्सु
dharmakṛtsu
|