Singular | Dual | Plural | |
Nominativo |
अगदः
agadaḥ |
अगदौ
agadau |
अगदाः
agadāḥ |
Vocativo |
अगद
agada |
अगदौ
agadau |
अगदाः
agadāḥ |
Acusativo |
अगदम्
agadam |
अगदौ
agadau |
अगदान्
agadān |
Instrumental |
अगदेन
agadena |
अगदाभ्याम्
agadābhyām |
अगदैः
agadaiḥ |
Dativo |
अगदाय
agadāya |
अगदाभ्याम्
agadābhyām |
अगदेभ्यः
agadebhyaḥ |
Ablativo |
अगदात्
agadāt |
अगदाभ्याम्
agadābhyām |
अगदेभ्यः
agadebhyaḥ |
Genitivo |
अगदस्य
agadasya |
अगदयोः
agadayoḥ |
अगदानाम्
agadānām |
Locativo |
अगदे
agade |
अगदयोः
agadayoḥ |
अगदेषु
agadeṣu |