| Singular | Dual | Plural |
Nominativo |
अगदंकारः
agadaṁkāraḥ
|
अगदंकारौ
agadaṁkārau
|
अगदंकाराः
agadaṁkārāḥ
|
Vocativo |
अगदंकार
agadaṁkāra
|
अगदंकारौ
agadaṁkārau
|
अगदंकाराः
agadaṁkārāḥ
|
Acusativo |
अगदंकारम्
agadaṁkāram
|
अगदंकारौ
agadaṁkārau
|
अगदंकारान्
agadaṁkārān
|
Instrumental |
अगदंकारेण
agadaṁkāreṇa
|
अगदंकाराभ्याम्
agadaṁkārābhyām
|
अगदंकारैः
agadaṁkāraiḥ
|
Dativo |
अगदंकाराय
agadaṁkārāya
|
अगदंकाराभ्याम्
agadaṁkārābhyām
|
अगदंकारेभ्यः
agadaṁkārebhyaḥ
|
Ablativo |
अगदंकारात्
agadaṁkārāt
|
अगदंकाराभ्याम्
agadaṁkārābhyām
|
अगदंकारेभ्यः
agadaṁkārebhyaḥ
|
Genitivo |
अगदंकारस्य
agadaṁkārasya
|
अगदंकारयोः
agadaṁkārayoḥ
|
अगदंकाराणाम्
agadaṁkārāṇām
|
Locativo |
अगदंकारे
agadaṁkāre
|
अगदंकारयोः
agadaṁkārayoḥ
|
अगदंकारेषु
agadaṁkāreṣu
|