| Singular | Dual | Plural |
Nominativo |
अगन्धसेवी
agandhasevī
|
अगन्धसेविनौ
agandhasevinau
|
अगन्धसेविनः
agandhasevinaḥ
|
Vocativo |
अगन्धसेविन्
agandhasevin
|
अगन्धसेविनौ
agandhasevinau
|
अगन्धसेविनः
agandhasevinaḥ
|
Acusativo |
अगन्धसेविनम्
agandhasevinam
|
अगन्धसेविनौ
agandhasevinau
|
अगन्धसेविनः
agandhasevinaḥ
|
Instrumental |
अगन्धसेविना
agandhasevinā
|
अगन्धसेविभ्याम्
agandhasevibhyām
|
अगन्धसेविभिः
agandhasevibhiḥ
|
Dativo |
अगन्धसेविने
agandhasevine
|
अगन्धसेविभ्याम्
agandhasevibhyām
|
अगन्धसेविभ्यः
agandhasevibhyaḥ
|
Ablativo |
अगन्धसेविनः
agandhasevinaḥ
|
अगन्धसेविभ्याम्
agandhasevibhyām
|
अगन्धसेविभ्यः
agandhasevibhyaḥ
|
Genitivo |
अगन्धसेविनः
agandhasevinaḥ
|
अगन्धसेविनोः
agandhasevinoḥ
|
अगन्धसेविनाम्
agandhasevinām
|
Locativo |
अगन्धसेविनि
agandhasevini
|
अगन्धसेविनोः
agandhasevinoḥ
|
अगन्धसेविषु
agandhaseviṣu
|