| Singular | Dual | Plural |
Nominativo |
अगन्धसेविनी
agandhasevinī
|
अगन्धसेविन्यौ
agandhasevinyau
|
अगन्धसेविन्यः
agandhasevinyaḥ
|
Vocativo |
अगन्धसेविनि
agandhasevini
|
अगन्धसेविन्यौ
agandhasevinyau
|
अगन्धसेविन्यः
agandhasevinyaḥ
|
Acusativo |
अगन्धसेविनीम्
agandhasevinīm
|
अगन्धसेविन्यौ
agandhasevinyau
|
अगन्धसेविनीः
agandhasevinīḥ
|
Instrumental |
अगन्धसेविन्या
agandhasevinyā
|
अगन्धसेविनीभ्याम्
agandhasevinībhyām
|
अगन्धसेविनीभिः
agandhasevinībhiḥ
|
Dativo |
अगन्धसेविन्यै
agandhasevinyai
|
अगन्धसेविनीभ्याम्
agandhasevinībhyām
|
अगन्धसेविनीभ्यः
agandhasevinībhyaḥ
|
Ablativo |
अगन्धसेविन्याः
agandhasevinyāḥ
|
अगन्धसेविनीभ्याम्
agandhasevinībhyām
|
अगन्धसेविनीभ्यः
agandhasevinībhyaḥ
|
Genitivo |
अगन्धसेविन्याः
agandhasevinyāḥ
|
अगन्धसेविन्योः
agandhasevinyoḥ
|
अगन्धसेविनीनाम्
agandhasevinīnām
|
Locativo |
अगन्धसेविन्याम्
agandhasevinyām
|
अगन्धसेविन्योः
agandhasevinyoḥ
|
अगन्धसेविनीषु
agandhasevinīṣu
|