| Singular | Dual | Plural |
Nominativo |
नैकमुखा
naikamukhā
|
नैकमुखे
naikamukhe
|
नैकमुखाः
naikamukhāḥ
|
Vocativo |
नैकमुखे
naikamukhe
|
नैकमुखे
naikamukhe
|
नैकमुखाः
naikamukhāḥ
|
Acusativo |
नैकमुखाम्
naikamukhām
|
नैकमुखे
naikamukhe
|
नैकमुखाः
naikamukhāḥ
|
Instrumental |
नैकमुखया
naikamukhayā
|
नैकमुखाभ्याम्
naikamukhābhyām
|
नैकमुखाभिः
naikamukhābhiḥ
|
Dativo |
नैकमुखायै
naikamukhāyai
|
नैकमुखाभ्याम्
naikamukhābhyām
|
नैकमुखाभ्यः
naikamukhābhyaḥ
|
Ablativo |
नैकमुखायाः
naikamukhāyāḥ
|
नैकमुखाभ्याम्
naikamukhābhyām
|
नैकमुखाभ्यः
naikamukhābhyaḥ
|
Genitivo |
नैकमुखायाः
naikamukhāyāḥ
|
नैकमुखयोः
naikamukhayoḥ
|
नैकमुखानाम्
naikamukhānām
|
Locativo |
नैकमुखायाम्
naikamukhāyām
|
नैकमुखयोः
naikamukhayoḥ
|
नैकमुखासु
naikamukhāsu
|