Singular | Dual | Plural | |
Nominativo |
नगभित्
nagabhit |
नगभिदौ
nagabhidau |
नगभिदः
nagabhidaḥ |
Vocativo |
नगभित्
nagabhit |
नगभिदौ
nagabhidau |
नगभिदः
nagabhidaḥ |
Acusativo |
नगभिदम्
nagabhidam |
नगभिदौ
nagabhidau |
नगभिदः
nagabhidaḥ |
Instrumental |
नगभिदा
nagabhidā |
नगभिद्भ्याम्
nagabhidbhyām |
नगभिद्भिः
nagabhidbhiḥ |
Dativo |
नगभिदे
nagabhide |
नगभिद्भ्याम्
nagabhidbhyām |
नगभिद्भ्यः
nagabhidbhyaḥ |
Ablativo |
नगभिदः
nagabhidaḥ |
नगभिद्भ्याम्
nagabhidbhyām |
नगभिद्भ्यः
nagabhidbhyaḥ |
Genitivo |
नगभिदः
nagabhidaḥ |
नगभिदोः
nagabhidoḥ |
नगभिदाम्
nagabhidām |
Locativo |
नगभिदि
nagabhidi |
नगभिदोः
nagabhidoḥ |
नगभित्सु
nagabhitsu |