Singular | Dual | Plural | |
Nominativo |
नगाग्रम्
nagāgram |
नगाग्रे
nagāgre |
नगाग्राणि
nagāgrāṇi |
Vocativo |
नगाग्र
nagāgra |
नगाग्रे
nagāgre |
नगाग्राणि
nagāgrāṇi |
Acusativo |
नगाग्रम्
nagāgram |
नगाग्रे
nagāgre |
नगाग्राणि
nagāgrāṇi |
Instrumental |
नगाग्रेण
nagāgreṇa |
नगाग्राभ्याम्
nagāgrābhyām |
नगाग्रैः
nagāgraiḥ |
Dativo |
नगाग्राय
nagāgrāya |
नगाग्राभ्याम्
nagāgrābhyām |
नगाग्रेभ्यः
nagāgrebhyaḥ |
Ablativo |
नगाग्रात्
nagāgrāt |
नगाग्राभ्याम्
nagāgrābhyām |
नगाग्रेभ्यः
nagāgrebhyaḥ |
Genitivo |
नगाग्रस्य
nagāgrasya |
नगाग्रयोः
nagāgrayoḥ |
नगाग्राणाम्
nagāgrāṇām |
Locativo |
नगाग्रे
nagāgre |
नगाग्रयोः
nagāgrayoḥ |
नगाग्रेषु
nagāgreṣu |