| Singular | Dual | Plural |
Nominativo |
नगररक्षी
nagararakṣī
|
नगररक्षिणौ
nagararakṣiṇau
|
नगररक्षिणः
nagararakṣiṇaḥ
|
Vocativo |
नगररक्षिन्
nagararakṣin
|
नगररक्षिणौ
nagararakṣiṇau
|
नगररक्षिणः
nagararakṣiṇaḥ
|
Acusativo |
नगररक्षिणम्
nagararakṣiṇam
|
नगररक्षिणौ
nagararakṣiṇau
|
नगररक्षिणः
nagararakṣiṇaḥ
|
Instrumental |
नगररक्षिणा
nagararakṣiṇā
|
नगररक्षिभ्याम्
nagararakṣibhyām
|
नगररक्षिभिः
nagararakṣibhiḥ
|
Dativo |
नगररक्षिणे
nagararakṣiṇe
|
नगररक्षिभ्याम्
nagararakṣibhyām
|
नगररक्षिभ्यः
nagararakṣibhyaḥ
|
Ablativo |
नगररक्षिणः
nagararakṣiṇaḥ
|
नगररक्षिभ्याम्
nagararakṣibhyām
|
नगररक्षिभ्यः
nagararakṣibhyaḥ
|
Genitivo |
नगररक्षिणः
nagararakṣiṇaḥ
|
नगररक्षिणोः
nagararakṣiṇoḥ
|
नगररक्षिणम्
nagararakṣiṇam
|
Locativo |
नगररक्षिणि
nagararakṣiṇi
|
नगररक्षिणोः
nagararakṣiṇoḥ
|
नगररक्षिषु
nagararakṣiṣu
|