| Singular | Dual | Plural |
Nominativo |
नगराधिपः
nagarādhipaḥ
|
नगराधिपौ
nagarādhipau
|
नगराधिपाः
nagarādhipāḥ
|
Vocativo |
नगराधिप
nagarādhipa
|
नगराधिपौ
nagarādhipau
|
नगराधिपाः
nagarādhipāḥ
|
Acusativo |
नगराधिपम्
nagarādhipam
|
नगराधिपौ
nagarādhipau
|
नगराधिपान्
nagarādhipān
|
Instrumental |
नगराधिपेन
nagarādhipena
|
नगराधिपाभ्याम्
nagarādhipābhyām
|
नगराधिपैः
nagarādhipaiḥ
|
Dativo |
नगराधिपाय
nagarādhipāya
|
नगराधिपाभ्याम्
nagarādhipābhyām
|
नगराधिपेभ्यः
nagarādhipebhyaḥ
|
Ablativo |
नगराधिपात्
nagarādhipāt
|
नगराधिपाभ्याम्
nagarādhipābhyām
|
नगराधिपेभ्यः
nagarādhipebhyaḥ
|
Genitivo |
नगराधिपस्य
nagarādhipasya
|
नगराधिपयोः
nagarādhipayoḥ
|
नगराधिपानाम्
nagarādhipānām
|
Locativo |
नगराधिपे
nagarādhipe
|
नगराधिपयोः
nagarādhipayoḥ
|
नगराधिपेषु
nagarādhipeṣu
|