| Singular | Dual | Plural |
Nominativo |
नगराधिपतिः
nagarādhipatiḥ
|
नगराधिपती
nagarādhipatī
|
नगराधिपतयः
nagarādhipatayaḥ
|
Vocativo |
नगराधिपते
nagarādhipate
|
नगराधिपती
nagarādhipatī
|
नगराधिपतयः
nagarādhipatayaḥ
|
Acusativo |
नगराधिपतिम्
nagarādhipatim
|
नगराधिपती
nagarādhipatī
|
नगराधिपतीन्
nagarādhipatīn
|
Instrumental |
नगराधिपतिना
nagarādhipatinā
|
नगराधिपतिभ्याम्
nagarādhipatibhyām
|
नगराधिपतिभिः
nagarādhipatibhiḥ
|
Dativo |
नगराधिपतये
nagarādhipataye
|
नगराधिपतिभ्याम्
nagarādhipatibhyām
|
नगराधिपतिभ्यः
nagarādhipatibhyaḥ
|
Ablativo |
नगराधिपतेः
nagarādhipateḥ
|
नगराधिपतिभ्याम्
nagarādhipatibhyām
|
नगराधिपतिभ्यः
nagarādhipatibhyaḥ
|
Genitivo |
नगराधिपतेः
nagarādhipateḥ
|
नगराधिपत्योः
nagarādhipatyoḥ
|
नगराधिपतीनाम्
nagarādhipatīnām
|
Locativo |
नगराधिपतौ
nagarādhipatau
|
नगराधिपत्योः
nagarādhipatyoḥ
|
नगराधिपतिषु
nagarādhipatiṣu
|