| Singular | Dual | Plural |
Nominativo |
नगराभ्याशः
nagarābhyāśaḥ
|
नगराभ्याशौ
nagarābhyāśau
|
नगराभ्याशाः
nagarābhyāśāḥ
|
Vocativo |
नगराभ्याश
nagarābhyāśa
|
नगराभ्याशौ
nagarābhyāśau
|
नगराभ्याशाः
nagarābhyāśāḥ
|
Acusativo |
नगराभ्याशम्
nagarābhyāśam
|
नगराभ्याशौ
nagarābhyāśau
|
नगराभ्याशान्
nagarābhyāśān
|
Instrumental |
नगराभ्याशेन
nagarābhyāśena
|
नगराभ्याशाभ्याम्
nagarābhyāśābhyām
|
नगराभ्याशैः
nagarābhyāśaiḥ
|
Dativo |
नगराभ्याशाय
nagarābhyāśāya
|
नगराभ्याशाभ्याम्
nagarābhyāśābhyām
|
नगराभ्याशेभ्यः
nagarābhyāśebhyaḥ
|
Ablativo |
नगराभ्याशात्
nagarābhyāśāt
|
नगराभ्याशाभ्याम्
nagarābhyāśābhyām
|
नगराभ्याशेभ्यः
nagarābhyāśebhyaḥ
|
Genitivo |
नगराभ्याशस्य
nagarābhyāśasya
|
नगराभ्याशयोः
nagarābhyāśayoḥ
|
नगराभ्याशानाम्
nagarābhyāśānām
|
Locativo |
नगराभ्याशे
nagarābhyāśe
|
नगराभ्याशयोः
nagarābhyāśayoḥ
|
नगराभ्याशेषु
nagarābhyāśeṣu
|