Singular | Dual | Plural | |
Nominativo |
नगरीयुक्तिः
nagarīyuktiḥ |
नगरीयुक्ती
nagarīyuktī |
नगरीयुक्तयः
nagarīyuktayaḥ |
Vocativo |
नगरीयुक्ते
nagarīyukte |
नगरीयुक्ती
nagarīyuktī |
नगरीयुक्तयः
nagarīyuktayaḥ |
Acusativo |
नगरीयुक्तिम्
nagarīyuktim |
नगरीयुक्ती
nagarīyuktī |
नगरीयुक्तीः
nagarīyuktīḥ |
Instrumental |
नगरीयुक्त्या
nagarīyuktyā |
नगरीयुक्तिभ्याम्
nagarīyuktibhyām |
नगरीयुक्तिभिः
nagarīyuktibhiḥ |
Dativo |
नगरीयुक्तये
nagarīyuktaye नगरीयुक्त्यै nagarīyuktyai |
नगरीयुक्तिभ्याम्
nagarīyuktibhyām |
नगरीयुक्तिभ्यः
nagarīyuktibhyaḥ |
Ablativo |
नगरीयुक्तेः
nagarīyukteḥ नगरीयुक्त्याः nagarīyuktyāḥ |
नगरीयुक्तिभ्याम्
nagarīyuktibhyām |
नगरीयुक्तिभ्यः
nagarīyuktibhyaḥ |
Genitivo |
नगरीयुक्तेः
nagarīyukteḥ नगरीयुक्त्याः nagarīyuktyāḥ |
नगरीयुक्त्योः
nagarīyuktyoḥ |
नगरीयुक्तीनाम्
nagarīyuktīnām |
Locativo |
नगरीयुक्तौ
nagarīyuktau नगरीयुक्त्याम् nagarīyuktyām |
नगरीयुक्त्योः
nagarīyuktyoḥ |
नगरीयुक्तिषु
nagarīyuktiṣu |