Singular | Dual | Plural | |
Nominativo |
नगानिका
nagānikā |
नगानिके
nagānike |
नगानिकाः
nagānikāḥ |
Vocativo |
नगानिके
nagānike |
नगानिके
nagānike |
नगानिकाः
nagānikāḥ |
Acusativo |
नगानिकाम्
nagānikām |
नगानिके
nagānike |
नगानिकाः
nagānikāḥ |
Instrumental |
नगानिकया
nagānikayā |
नगानिकाभ्याम्
nagānikābhyām |
नगानिकाभिः
nagānikābhiḥ |
Dativo |
नगानिकायै
nagānikāyai |
नगानिकाभ्याम्
nagānikābhyām |
नगानिकाभ्यः
nagānikābhyaḥ |
Ablativo |
नगानिकायाः
nagānikāyāḥ |
नगानिकाभ्याम्
nagānikābhyām |
नगानिकाभ्यः
nagānikābhyaḥ |
Genitivo |
नगानिकायाः
nagānikāyāḥ |
नगानिकयोः
nagānikayoḥ |
नगानिकानाम्
nagānikānām |
Locativo |
नगानिकायाम्
nagānikāyām |
नगानिकयोः
nagānikayoḥ |
नगानिकासु
nagānikāsu |