Singular | Dual | Plural | |
Nominativo |
नग्नम्भविष्णुः
nagnambhaviṣṇuḥ |
नग्नम्भविष्णू
nagnambhaviṣṇū |
नग्नम्भविष्णवः
nagnambhaviṣṇavaḥ |
Vocativo |
नग्नम्भविष्णो
nagnambhaviṣṇo |
नग्नम्भविष्णू
nagnambhaviṣṇū |
नग्नम्भविष्णवः
nagnambhaviṣṇavaḥ |
Acusativo |
नग्नम्भविष्णुम्
nagnambhaviṣṇum |
नग्नम्भविष्णू
nagnambhaviṣṇū |
नग्नम्भविष्णूः
nagnambhaviṣṇūḥ |
Instrumental |
नग्नम्भविष्ण्वा
nagnambhaviṣṇvā |
नग्नम्भविष्णुभ्याम्
nagnambhaviṣṇubhyām |
नग्नम्भविष्णुभिः
nagnambhaviṣṇubhiḥ |
Dativo |
नग्नम्भविष्णवे
nagnambhaviṣṇave नग्नम्भविष्ण्वै nagnambhaviṣṇvai |
नग्नम्भविष्णुभ्याम्
nagnambhaviṣṇubhyām |
नग्नम्भविष्णुभ्यः
nagnambhaviṣṇubhyaḥ |
Ablativo |
नग्नम्भविष्णोः
nagnambhaviṣṇoḥ नग्नम्भविष्ण्वाः nagnambhaviṣṇvāḥ |
नग्नम्भविष्णुभ्याम्
nagnambhaviṣṇubhyām |
नग्नम्भविष्णुभ्यः
nagnambhaviṣṇubhyaḥ |
Genitivo |
नग्नम्भविष्णोः
nagnambhaviṣṇoḥ नग्नम्भविष्ण्वाः nagnambhaviṣṇvāḥ |
नग्नम्भविष्ण्वोः
nagnambhaviṣṇvoḥ |
नग्नम्भविष्णूनाम्
nagnambhaviṣṇūnām |
Locativo |
नग्नम्भविष्णौ
nagnambhaviṣṇau नग्नम्भविष्ण्वाम् nagnambhaviṣṇvām |
नग्नम्भविष्ण्वोः
nagnambhaviṣṇvoḥ |
नग्नम्भविष्णुषु
nagnambhaviṣṇuṣu |