Singular | Dual | Plural | |
Nominativo |
नग्निका
nagnikā |
नग्निके
nagnike |
नग्निकाः
nagnikāḥ |
Vocativo |
नग्निके
nagnike |
नग्निके
nagnike |
नग्निकाः
nagnikāḥ |
Acusativo |
नग्निकाम्
nagnikām |
नग्निके
nagnike |
नग्निकाः
nagnikāḥ |
Instrumental |
नग्निकया
nagnikayā |
नग्निकाभ्याम्
nagnikābhyām |
नग्निकाभिः
nagnikābhiḥ |
Dativo |
नग्निकायै
nagnikāyai |
नग्निकाभ्याम्
nagnikābhyām |
नग्निकाभ्यः
nagnikābhyaḥ |
Ablativo |
नग्निकायाः
nagnikāyāḥ |
नग्निकाभ्याम्
nagnikābhyām |
नग्निकाभ्यः
nagnikābhyaḥ |
Genitivo |
नग्निकायाः
nagnikāyāḥ |
नग्निकयोः
nagnikayoḥ |
नग्निकानाम्
nagnikānām |
Locativo |
नग्निकायाम्
nagnikāyām |
नग्निकयोः
nagnikayoḥ |
नग्निकासु
nagnikāsu |