Singular | Dual | Plural | |
Nominativo |
नटिता
naṭitā |
नटिते
naṭite |
नटिताः
naṭitāḥ |
Vocativo |
नटिते
naṭite |
नटिते
naṭite |
नटिताः
naṭitāḥ |
Acusativo |
नटिताम्
naṭitām |
नटिते
naṭite |
नटिताः
naṭitāḥ |
Instrumental |
नटितया
naṭitayā |
नटिताभ्याम्
naṭitābhyām |
नटिताभिः
naṭitābhiḥ |
Dativo |
नटितायै
naṭitāyai |
नटिताभ्याम्
naṭitābhyām |
नटिताभ्यः
naṭitābhyaḥ |
Ablativo |
नटितायाः
naṭitāyāḥ |
नटिताभ्याम्
naṭitābhyām |
नटिताभ्यः
naṭitābhyaḥ |
Genitivo |
नटितायाः
naṭitāyāḥ |
नटितयोः
naṭitayoḥ |
नटितानाम्
naṭitānām |
Locativo |
नटितायाम्
naṭitāyām |
नटितयोः
naṭitayoḥ |
नटितासु
naṭitāsu |