Singular | Dual | Plural | |
Nominativo |
नड्वती
naḍvatī |
नड्वत्यौ
naḍvatyau |
नड्वत्यः
naḍvatyaḥ |
Vocativo |
नड्वति
naḍvati |
नड्वत्यौ
naḍvatyau |
नड्वत्यः
naḍvatyaḥ |
Acusativo |
नड्वतीम्
naḍvatīm |
नड्वत्यौ
naḍvatyau |
नड्वतीः
naḍvatīḥ |
Instrumental |
नड्वत्या
naḍvatyā |
नड्वतीभ्याम्
naḍvatībhyām |
नड्वतीभिः
naḍvatībhiḥ |
Dativo |
नड्वत्यै
naḍvatyai |
नड्वतीभ्याम्
naḍvatībhyām |
नड्वतीभ्यः
naḍvatībhyaḥ |
Ablativo |
नड्वत्याः
naḍvatyāḥ |
नड्वतीभ्याम्
naḍvatībhyām |
नड्वतीभ्यः
naḍvatībhyaḥ |
Genitivo |
नड्वत्याः
naḍvatyāḥ |
नड्वत्योः
naḍvatyoḥ |
नड्वतीनाम्
naḍvatīnām |
Locativo |
नड्वत्याम्
naḍvatyām |
नड्वत्योः
naḍvatyoḥ |
नड्वतीषु
naḍvatīṣu |