Singular | Dual | Plural | |
Nominativo |
नड्वत्
naḍvat |
नड्वती
naḍvatī |
नड्वन्ति
naḍvanti |
Vocativo |
नड्वत्
naḍvat |
नड्वती
naḍvatī |
नड्वन्ति
naḍvanti |
Acusativo |
नड्वत्
naḍvat |
नड्वती
naḍvatī |
नड्वन्ति
naḍvanti |
Instrumental |
नड्वता
naḍvatā |
नड्वद्भ्याम्
naḍvadbhyām |
नड्वद्भिः
naḍvadbhiḥ |
Dativo |
नड्वते
naḍvate |
नड्वद्भ्याम्
naḍvadbhyām |
नड्वद्भ्यः
naḍvadbhyaḥ |
Ablativo |
नड्वतः
naḍvataḥ |
नड्वद्भ्याम्
naḍvadbhyām |
नड्वद्भ्यः
naḍvadbhyaḥ |
Genitivo |
नड्वतः
naḍvataḥ |
नड्वतोः
naḍvatoḥ |
नड्वताम्
naḍvatām |
Locativo |
नड्वति
naḍvati |
नड्वतोः
naḍvatoḥ |
नड्वत्सु
naḍvatsu |