| Singular | Dual | Plural |
Nominativo |
नतकंधरः
natakaṁdharaḥ
|
नतकंधरौ
natakaṁdharau
|
नतकंधराः
natakaṁdharāḥ
|
Vocativo |
नतकंधर
natakaṁdhara
|
नतकंधरौ
natakaṁdharau
|
नतकंधराः
natakaṁdharāḥ
|
Acusativo |
नतकंधरम्
natakaṁdharam
|
नतकंधरौ
natakaṁdharau
|
नतकंधरान्
natakaṁdharān
|
Instrumental |
नतकंधरेण
natakaṁdhareṇa
|
नतकंधराभ्याम्
natakaṁdharābhyām
|
नतकंधरैः
natakaṁdharaiḥ
|
Dativo |
नतकंधराय
natakaṁdharāya
|
नतकंधराभ्याम्
natakaṁdharābhyām
|
नतकंधरेभ्यः
natakaṁdharebhyaḥ
|
Ablativo |
नतकंधरात्
natakaṁdharāt
|
नतकंधराभ्याम्
natakaṁdharābhyām
|
नतकंधरेभ्यः
natakaṁdharebhyaḥ
|
Genitivo |
नतकंधरस्य
natakaṁdharasya
|
नतकंधरयोः
natakaṁdharayoḥ
|
नतकंधराणाम्
natakaṁdharāṇām
|
Locativo |
नतकंधरे
natakaṁdhare
|
नतकंधरयोः
natakaṁdharayoḥ
|
नतकंधरेषु
natakaṁdhareṣu
|