Singular | Dual | Plural | |
Nominativo |
नतज्याः
natajyāḥ |
नतज्यौ
natajyau |
नतज्याः
natajyāḥ |
Vocativo |
नतज्याः
natajyāḥ |
नतज्यौ
natajyau |
नतज्याः
natajyāḥ |
Acusativo |
नतज्याम्
natajyām |
नतज्यौ
natajyau |
नतज्यः
natajyaḥ |
Instrumental |
नतज्या
natajyā |
नतज्याभ्याम्
natajyābhyām |
नतज्याभिः
natajyābhiḥ |
Dativo |
नतज्ये
natajye |
नतज्याभ्याम्
natajyābhyām |
नतज्याभ्यः
natajyābhyaḥ |
Ablativo |
नतज्यः
natajyaḥ |
नतज्याभ्याम्
natajyābhyām |
नतज्याभ्यः
natajyābhyaḥ |
Genitivo |
नतज्यः
natajyaḥ |
नतज्योः
natajyoḥ |
नतज्याम्
natajyām |
Locativo |
नतज्यि
natajyi |
नतज्योः
natajyoḥ |
नतज्यासु
natajyāsu |