| Singular | Dual | Plural |
Nominativo |
नतनासिकम्
natanāsikam
|
नतनासिके
natanāsike
|
नतनासिकानि
natanāsikāni
|
Vocativo |
नतनासिक
natanāsika
|
नतनासिके
natanāsike
|
नतनासिकानि
natanāsikāni
|
Acusativo |
नतनासिकम्
natanāsikam
|
नतनासिके
natanāsike
|
नतनासिकानि
natanāsikāni
|
Instrumental |
नतनासिकेन
natanāsikena
|
नतनासिकाभ्याम्
natanāsikābhyām
|
नतनासिकैः
natanāsikaiḥ
|
Dativo |
नतनासिकाय
natanāsikāya
|
नतनासिकाभ्याम्
natanāsikābhyām
|
नतनासिकेभ्यः
natanāsikebhyaḥ
|
Ablativo |
नतनासिकात्
natanāsikāt
|
नतनासिकाभ्याम्
natanāsikābhyām
|
नतनासिकेभ्यः
natanāsikebhyaḥ
|
Genitivo |
नतनासिकस्य
natanāsikasya
|
नतनासिकयोः
natanāsikayoḥ
|
नतनासिकानाम्
natanāsikānām
|
Locativo |
नतनासिके
natanāsike
|
नतनासिकयोः
natanāsikayoḥ
|
नतनासिकेषु
natanāsikeṣu
|