| Singular | Dual | Plural |
Nominativo |
नभोरूपा
nabhorūpā
|
नभोरूपे
nabhorūpe
|
नभोरूपाः
nabhorūpāḥ
|
Vocativo |
नभोरूपे
nabhorūpe
|
नभोरूपे
nabhorūpe
|
नभोरूपाः
nabhorūpāḥ
|
Acusativo |
नभोरूपाम्
nabhorūpām
|
नभोरूपे
nabhorūpe
|
नभोरूपाः
nabhorūpāḥ
|
Instrumental |
नभोरूपया
nabhorūpayā
|
नभोरूपाभ्याम्
nabhorūpābhyām
|
नभोरूपाभिः
nabhorūpābhiḥ
|
Dativo |
नभोरूपायै
nabhorūpāyai
|
नभोरूपाभ्याम्
nabhorūpābhyām
|
नभोरूपाभ्यः
nabhorūpābhyaḥ
|
Ablativo |
नभोरूपायाः
nabhorūpāyāḥ
|
नभोरूपाभ्याम्
nabhorūpābhyām
|
नभोरूपाभ्यः
nabhorūpābhyaḥ
|
Genitivo |
नभोरूपायाः
nabhorūpāyāḥ
|
नभोरूपयोः
nabhorūpayoḥ
|
नभोरूपाणाम्
nabhorūpāṇām
|
Locativo |
नभोरूपायाम्
nabhorūpāyām
|
नभोरूपयोः
nabhorūpayoḥ
|
नभोरूपासु
nabhorūpāsu
|