Singular | Dual | Plural | |
Nominativo |
नम्रप्रकृति
namraprakṛti |
नम्रप्रकृतिनी
namraprakṛtinī |
नम्रप्रकृतीनि
namraprakṛtīni |
Vocativo |
नम्रप्रकृते
namraprakṛte नम्रप्रकृति namraprakṛti |
नम्रप्रकृतिनी
namraprakṛtinī |
नम्रप्रकृतीनि
namraprakṛtīni |
Acusativo |
नम्रप्रकृति
namraprakṛti |
नम्रप्रकृतिनी
namraprakṛtinī |
नम्रप्रकृतीनि
namraprakṛtīni |
Instrumental |
नम्रप्रकृतिना
namraprakṛtinā |
नम्रप्रकृतिभ्याम्
namraprakṛtibhyām |
नम्रप्रकृतिभिः
namraprakṛtibhiḥ |
Dativo |
नम्रप्रकृतिने
namraprakṛtine |
नम्रप्रकृतिभ्याम्
namraprakṛtibhyām |
नम्रप्रकृतिभ्यः
namraprakṛtibhyaḥ |
Ablativo |
नम्रप्रकृतिनः
namraprakṛtinaḥ |
नम्रप्रकृतिभ्याम्
namraprakṛtibhyām |
नम्रप्रकृतिभ्यः
namraprakṛtibhyaḥ |
Genitivo |
नम्रप्रकृतिनः
namraprakṛtinaḥ |
नम्रप्रकृतिनोः
namraprakṛtinoḥ |
नम्रप्रकृतीनाम्
namraprakṛtīnām |
Locativo |
नम्रप्रकृतिनि
namraprakṛtini |
नम्रप्रकृतिनोः
namraprakṛtinoḥ |
नम्रप्रकृतिषु
namraprakṛtiṣu |