| Singular | Dual | Plural |
Nominativo |
नयविवेकः
nayavivekaḥ
|
नयविवेकौ
nayavivekau
|
नयविवेकाः
nayavivekāḥ
|
Vocativo |
नयविवेक
nayaviveka
|
नयविवेकौ
nayavivekau
|
नयविवेकाः
nayavivekāḥ
|
Acusativo |
नयविवेकम्
nayavivekam
|
नयविवेकौ
nayavivekau
|
नयविवेकान्
nayavivekān
|
Instrumental |
नयविवेकेन
nayavivekena
|
नयविवेकाभ्याम्
nayavivekābhyām
|
नयविवेकैः
nayavivekaiḥ
|
Dativo |
नयविवेकाय
nayavivekāya
|
नयविवेकाभ्याम्
nayavivekābhyām
|
नयविवेकेभ्यः
nayavivekebhyaḥ
|
Ablativo |
नयविवेकात्
nayavivekāt
|
नयविवेकाभ्याम्
nayavivekābhyām
|
नयविवेकेभ्यः
nayavivekebhyaḥ
|
Genitivo |
नयविवेकस्य
nayavivekasya
|
नयविवेकयोः
nayavivekayoḥ
|
नयविवेकानाम्
nayavivekānām
|
Locativo |
नयविवेके
nayaviveke
|
नयविवेकयोः
nayavivekayoḥ
|
नयविवेकेषु
nayavivekeṣu
|