Singular | Dual | Plural | |
Nominativo |
नयका
nayakā |
नयके
nayake |
नयकाः
nayakāḥ |
Vocativo |
नयके
nayake |
नयके
nayake |
नयकाः
nayakāḥ |
Acusativo |
नयकाम्
nayakām |
नयके
nayake |
नयकाः
nayakāḥ |
Instrumental |
नयकया
nayakayā |
नयकाभ्याम्
nayakābhyām |
नयकाभिः
nayakābhiḥ |
Dativo |
नयकायै
nayakāyai |
नयकाभ्याम्
nayakābhyām |
नयकाभ्यः
nayakābhyaḥ |
Ablativo |
नयकायाः
nayakāyāḥ |
नयकाभ्याम्
nayakābhyām |
नयकाभ्यः
nayakābhyaḥ |
Genitivo |
नयकायाः
nayakāyāḥ |
नयकयोः
nayakayoḥ |
नयकानाम्
nayakānām |
Locativo |
नयकायाम्
nayakāyām |
नयकयोः
nayakayoḥ |
नयकासु
nayakāsu |