Singular | Dual | Plural | |
Nominativo |
नयना
nayanā |
नयने
nayane |
नयनाः
nayanāḥ |
Vocativo |
नयने
nayane |
नयने
nayane |
नयनाः
nayanāḥ |
Acusativo |
नयनाम्
nayanām |
नयने
nayane |
नयनाः
nayanāḥ |
Instrumental |
नयनया
nayanayā |
नयनाभ्याम्
nayanābhyām |
नयनाभिः
nayanābhiḥ |
Dativo |
नयनायै
nayanāyai |
नयनाभ्याम्
nayanābhyām |
नयनाभ्यः
nayanābhyaḥ |
Ablativo |
नयनायाः
nayanāyāḥ |
नयनाभ्याम्
nayanābhyām |
नयनाभ्यः
nayanābhyaḥ |
Genitivo |
नयनायाः
nayanāyāḥ |
नयनयोः
nayanayoḥ |
नयनानाम्
nayanānām |
Locativo |
नयनायाम्
nayanāyām |
नयनयोः
nayanayoḥ |
नयनासु
nayanāsu |