Singular | Dual | Plural | |
Nominativo |
नरकाकः
narakākaḥ |
नरकाकौ
narakākau |
नरकाकाः
narakākāḥ |
Vocativo |
नरकाक
narakāka |
नरकाकौ
narakākau |
नरकाकाः
narakākāḥ |
Acusativo |
नरकाकम्
narakākam |
नरकाकौ
narakākau |
नरकाकान्
narakākān |
Instrumental |
नरकाकेण
narakākeṇa |
नरकाकाभ्याम्
narakākābhyām |
नरकाकैः
narakākaiḥ |
Dativo |
नरकाकाय
narakākāya |
नरकाकाभ्याम्
narakākābhyām |
नरकाकेभ्यः
narakākebhyaḥ |
Ablativo |
नरकाकात्
narakākāt |
नरकाकाभ्याम्
narakākābhyām |
नरकाकेभ्यः
narakākebhyaḥ |
Genitivo |
नरकाकस्य
narakākasya |
नरकाकयोः
narakākayoḥ |
नरकाकाणाम्
narakākāṇām |
Locativo |
नरकाके
narakāke |
नरकाकयोः
narakākayoḥ |
नरकाकेषु
narakākeṣu |