| Singular | Dual | Plural |
Nominativo |
नरप्रियः
narapriyaḥ
|
नरप्रियौ
narapriyau
|
नरप्रियाः
narapriyāḥ
|
Vocativo |
नरप्रिय
narapriya
|
नरप्रियौ
narapriyau
|
नरप्रियाः
narapriyāḥ
|
Acusativo |
नरप्रियम्
narapriyam
|
नरप्रियौ
narapriyau
|
नरप्रियान्
narapriyān
|
Instrumental |
नरप्रियेण
narapriyeṇa
|
नरप्रियाभ्याम्
narapriyābhyām
|
नरप्रियैः
narapriyaiḥ
|
Dativo |
नरप्रियाय
narapriyāya
|
नरप्रियाभ्याम्
narapriyābhyām
|
नरप्रियेभ्यः
narapriyebhyaḥ
|
Ablativo |
नरप्रियात्
narapriyāt
|
नरप्रियाभ्याम्
narapriyābhyām
|
नरप्रियेभ्यः
narapriyebhyaḥ
|
Genitivo |
नरप्रियस्य
narapriyasya
|
नरप्रिययोः
narapriyayoḥ
|
नरप्रियाणाम्
narapriyāṇām
|
Locativo |
नरप्रिये
narapriye
|
नरप्रिययोः
narapriyayoḥ
|
नरप्रियेषु
narapriyeṣu
|