| Singular | Dual | Plural |
Nominativo |
नरराज्यम्
nararājyam
|
नरराज्ये
nararājye
|
नरराज्यानि
nararājyāni
|
Vocativo |
नरराज्य
nararājya
|
नरराज्ये
nararājye
|
नरराज्यानि
nararājyāni
|
Acusativo |
नरराज्यम्
nararājyam
|
नरराज्ये
nararājye
|
नरराज्यानि
nararājyāni
|
Instrumental |
नरराज्येन
nararājyena
|
नरराज्याभ्याम्
nararājyābhyām
|
नरराज्यैः
nararājyaiḥ
|
Dativo |
नरराज्याय
nararājyāya
|
नरराज्याभ्याम्
nararājyābhyām
|
नरराज्येभ्यः
nararājyebhyaḥ
|
Ablativo |
नरराज्यात्
nararājyāt
|
नरराज्याभ्याम्
nararājyābhyām
|
नरराज्येभ्यः
nararājyebhyaḥ
|
Genitivo |
नरराज्यस्य
nararājyasya
|
नरराज्ययोः
nararājyayoḥ
|
नरराज्यानाम्
nararājyānām
|
Locativo |
नरराज्ये
nararājye
|
नरराज्ययोः
nararājyayoḥ
|
नरराज्येषु
nararājyeṣu
|