Singular | Dual | Plural | |
Nominativo |
नररूपी
nararūpī |
नररूप्यौ
nararūpyau |
नररूप्यः
nararūpyaḥ |
Vocativo |
नररूपि
nararūpi |
नररूप्यौ
nararūpyau |
नररूप्यः
nararūpyaḥ |
Acusativo |
नररूपीम्
nararūpīm |
नररूप्यौ
nararūpyau |
नररूपीः
nararūpīḥ |
Instrumental |
नररूप्या
nararūpyā |
नररूपीभ्याम्
nararūpībhyām |
नररूपीभिः
nararūpībhiḥ |
Dativo |
नररूप्यै
nararūpyai |
नररूपीभ्याम्
nararūpībhyām |
नररूपीभ्यः
nararūpībhyaḥ |
Ablativo |
नररूप्याः
nararūpyāḥ |
नररूपीभ्याम्
nararūpībhyām |
नररूपीभ्यः
nararūpībhyaḥ |
Genitivo |
नररूप्याः
nararūpyāḥ |
नररूप्योः
nararūpyoḥ |
नररूपीणाम्
nararūpīṇām |
Locativo |
नररूप्याम्
nararūpyām |
नररूप्योः
nararūpyoḥ |
नररूपीषु
nararūpīṣu |