Ferramentas de sânscrito

Declinação do sânscrito


Declinação de नरवाहनदत्तचरितमयी naravāhanadattacaritamayī, f.

Referência(s) (em inglês): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo नरवाहनदत्तचरितमयी naravāhanadattacaritamayī
नरवाहनदत्तचरितमय्यौ naravāhanadattacaritamayyau
नरवाहनदत्तचरितमय्यः naravāhanadattacaritamayyaḥ
Vocativo नरवाहनदत्तचरितमयि naravāhanadattacaritamayi
नरवाहनदत्तचरितमय्यौ naravāhanadattacaritamayyau
नरवाहनदत्तचरितमय्यः naravāhanadattacaritamayyaḥ
Acusativo नरवाहनदत्तचरितमयीम् naravāhanadattacaritamayīm
नरवाहनदत्तचरितमय्यौ naravāhanadattacaritamayyau
नरवाहनदत्तचरितमयीः naravāhanadattacaritamayīḥ
Instrumental नरवाहनदत्तचरितमय्या naravāhanadattacaritamayyā
नरवाहनदत्तचरितमयीभ्याम् naravāhanadattacaritamayībhyām
नरवाहनदत्तचरितमयीभिः naravāhanadattacaritamayībhiḥ
Dativo नरवाहनदत्तचरितमय्यै naravāhanadattacaritamayyai
नरवाहनदत्तचरितमयीभ्याम् naravāhanadattacaritamayībhyām
नरवाहनदत्तचरितमयीभ्यः naravāhanadattacaritamayībhyaḥ
Ablativo नरवाहनदत्तचरितमय्याः naravāhanadattacaritamayyāḥ
नरवाहनदत्तचरितमयीभ्याम् naravāhanadattacaritamayībhyām
नरवाहनदत्तचरितमयीभ्यः naravāhanadattacaritamayībhyaḥ
Genitivo नरवाहनदत्तचरितमय्याः naravāhanadattacaritamayyāḥ
नरवाहनदत्तचरितमय्योः naravāhanadattacaritamayyoḥ
नरवाहनदत्तचरितमयीनाम् naravāhanadattacaritamayīnām
Locativo नरवाहनदत्तचरितमय्याम् naravāhanadattacaritamayyām
नरवाहनदत्तचरितमय्योः naravāhanadattacaritamayyoḥ
नरवाहनदत्तचरितमयीषु naravāhanadattacaritamayīṣu