Singular | Dual | Plural | |
Nominativo |
नराङ्गः
narāṅgaḥ |
नराङ्गौ
narāṅgau |
नराङ्गाः
narāṅgāḥ |
Vocativo |
नराङ्ग
narāṅga |
नराङ्गौ
narāṅgau |
नराङ्गाः
narāṅgāḥ |
Acusativo |
नराङ्गम्
narāṅgam |
नराङ्गौ
narāṅgau |
नराङ्गान्
narāṅgān |
Instrumental |
नराङ्गेण
narāṅgeṇa |
नराङ्गाभ्याम्
narāṅgābhyām |
नराङ्गैः
narāṅgaiḥ |
Dativo |
नराङ्गाय
narāṅgāya |
नराङ्गाभ्याम्
narāṅgābhyām |
नराङ्गेभ्यः
narāṅgebhyaḥ |
Ablativo |
नराङ्गात्
narāṅgāt |
नराङ्गाभ्याम्
narāṅgābhyām |
नराङ्गेभ्यः
narāṅgebhyaḥ |
Genitivo |
नराङ्गस्य
narāṅgasya |
नराङ्गयोः
narāṅgayoḥ |
नराङ्गाणाम्
narāṅgāṇām |
Locativo |
नराङ्गे
narāṅge |
नराङ्गयोः
narāṅgayoḥ |
नराङ्गेषु
narāṅgeṣu |