Singular | Dual | Plural | |
Nominativo |
नराची
narācī |
नराच्यौ
narācyau |
नराच्यः
narācyaḥ |
Vocativo |
नराचि
narāci |
नराच्यौ
narācyau |
नराच्यः
narācyaḥ |
Acusativo |
नराचीम्
narācīm |
नराच्यौ
narācyau |
नराचीः
narācīḥ |
Instrumental |
नराच्या
narācyā |
नराचीभ्याम्
narācībhyām |
नराचीभिः
narācībhiḥ |
Dativo |
नराच्यै
narācyai |
नराचीभ्याम्
narācībhyām |
नराचीभ्यः
narācībhyaḥ |
Ablativo |
नराच्याः
narācyāḥ |
नराचीभ्याम्
narācībhyām |
नराचीभ्यः
narācībhyaḥ |
Genitivo |
नराच्याः
narācyāḥ |
नराच्योः
narācyoḥ |
नराचीनाम्
narācīnām |
Locativo |
नराच्याम्
narācyām |
नराच्योः
narācyoḥ |
नराचीषु
narācīṣu |