| Singular | Dual | Plural |
Nominativo |
नरेन्द्रस्वामी
narendrasvāmī
|
नरेन्द्रस्वामिनौ
narendrasvāminau
|
नरेन्द्रस्वामिनः
narendrasvāminaḥ
|
Vocativo |
नरेन्द्रस्वामिन्
narendrasvāmin
|
नरेन्द्रस्वामिनौ
narendrasvāminau
|
नरेन्द्रस्वामिनः
narendrasvāminaḥ
|
Acusativo |
नरेन्द्रस्वामिनम्
narendrasvāminam
|
नरेन्द्रस्वामिनौ
narendrasvāminau
|
नरेन्द्रस्वामिनः
narendrasvāminaḥ
|
Instrumental |
नरेन्द्रस्वामिना
narendrasvāminā
|
नरेन्द्रस्वामिभ्याम्
narendrasvāmibhyām
|
नरेन्द्रस्वामिभिः
narendrasvāmibhiḥ
|
Dativo |
नरेन्द्रस्वामिने
narendrasvāmine
|
नरेन्द्रस्वामिभ्याम्
narendrasvāmibhyām
|
नरेन्द्रस्वामिभ्यः
narendrasvāmibhyaḥ
|
Ablativo |
नरेन्द्रस्वामिनः
narendrasvāminaḥ
|
नरेन्द्रस्वामिभ्याम्
narendrasvāmibhyām
|
नरेन्द्रस्वामिभ्यः
narendrasvāmibhyaḥ
|
Genitivo |
नरेन्द्रस्वामिनः
narendrasvāminaḥ
|
नरेन्द्रस्वामिनोः
narendrasvāminoḥ
|
नरेन्द्रस्वामिनाम्
narendrasvāminām
|
Locativo |
नरेन्द्रस्वामिनि
narendrasvāmini
|
नरेन्द्रस्वामिनोः
narendrasvāminoḥ
|
नरेन्द्रस्वामिषु
narendrasvāmiṣu
|