Singular | Dual | Plural | |
Nominativo |
नर्यापः
naryāpaḥ |
नर्यापसी
naryāpasī |
नर्यापांसि
naryāpāṁsi |
Vocativo |
नर्यापः
naryāpaḥ |
नर्यापसी
naryāpasī |
नर्यापांसि
naryāpāṁsi |
Acusativo |
नर्यापः
naryāpaḥ |
नर्यापसी
naryāpasī |
नर्यापांसि
naryāpāṁsi |
Instrumental |
नर्यापसा
naryāpasā |
नर्यापोभ्याम्
naryāpobhyām |
नर्यापोभिः
naryāpobhiḥ |
Dativo |
नर्यापसे
naryāpase |
नर्यापोभ्याम्
naryāpobhyām |
नर्यापोभ्यः
naryāpobhyaḥ |
Ablativo |
नर्यापसः
naryāpasaḥ |
नर्यापोभ्याम्
naryāpobhyām |
नर्यापोभ्यः
naryāpobhyaḥ |
Genitivo |
नर्यापसः
naryāpasaḥ |
नर्यापसोः
naryāpasoḥ |
नर्यापसाम्
naryāpasām |
Locativo |
नर्यापसि
naryāpasi |
नर्यापसोः
naryāpasoḥ |
नर्यापःसु
naryāpaḥsu नर्यापस्सु naryāpassu |