| Singular | Dual | Plural |
Nominativo |
नरकरूपिणी
narakarūpiṇī
|
नरकरूपिण्यौ
narakarūpiṇyau
|
नरकरूपिण्यः
narakarūpiṇyaḥ
|
Vocativo |
नरकरूपिणि
narakarūpiṇi
|
नरकरूपिण्यौ
narakarūpiṇyau
|
नरकरूपिण्यः
narakarūpiṇyaḥ
|
Acusativo |
नरकरूपिणीम्
narakarūpiṇīm
|
नरकरूपिण्यौ
narakarūpiṇyau
|
नरकरूपिणीः
narakarūpiṇīḥ
|
Instrumental |
नरकरूपिण्या
narakarūpiṇyā
|
नरकरूपिणीभ्याम्
narakarūpiṇībhyām
|
नरकरूपिणीभिः
narakarūpiṇībhiḥ
|
Dativo |
नरकरूपिण्यै
narakarūpiṇyai
|
नरकरूपिणीभ्याम्
narakarūpiṇībhyām
|
नरकरूपिणीभ्यः
narakarūpiṇībhyaḥ
|
Ablativo |
नरकरूपिण्याः
narakarūpiṇyāḥ
|
नरकरूपिणीभ्याम्
narakarūpiṇībhyām
|
नरकरूपिणीभ्यः
narakarūpiṇībhyaḥ
|
Genitivo |
नरकरूपिण्याः
narakarūpiṇyāḥ
|
नरकरूपिण्योः
narakarūpiṇyoḥ
|
नरकरूपिणीनाम्
narakarūpiṇīnām
|
Locativo |
नरकरूपिण्याम्
narakarūpiṇyām
|
नरकरूपिण्योः
narakarūpiṇyoḥ
|
नरकरूपिणीषु
narakarūpiṇīṣu
|