| Singular | Dual | Plural |
Nominativo |
नवान्नस्थालीपाकमन्त्रः
navānnasthālīpākamantraḥ
|
नवान्नस्थालीपाकमन्त्रौ
navānnasthālīpākamantrau
|
नवान्नस्थालीपाकमन्त्राः
navānnasthālīpākamantrāḥ
|
Vocativo |
नवान्नस्थालीपाकमन्त्र
navānnasthālīpākamantra
|
नवान्नस्थालीपाकमन्त्रौ
navānnasthālīpākamantrau
|
नवान्नस्थालीपाकमन्त्राः
navānnasthālīpākamantrāḥ
|
Acusativo |
नवान्नस्थालीपाकमन्त्रम्
navānnasthālīpākamantram
|
नवान्नस्थालीपाकमन्त्रौ
navānnasthālīpākamantrau
|
नवान्नस्थालीपाकमन्त्रान्
navānnasthālīpākamantrān
|
Instrumental |
नवान्नस्थालीपाकमन्त्रेण
navānnasthālīpākamantreṇa
|
नवान्नस्थालीपाकमन्त्राभ्याम्
navānnasthālīpākamantrābhyām
|
नवान्नस्थालीपाकमन्त्रैः
navānnasthālīpākamantraiḥ
|
Dativo |
नवान्नस्थालीपाकमन्त्राय
navānnasthālīpākamantrāya
|
नवान्नस्थालीपाकमन्त्राभ्याम्
navānnasthālīpākamantrābhyām
|
नवान्नस्थालीपाकमन्त्रेभ्यः
navānnasthālīpākamantrebhyaḥ
|
Ablativo |
नवान्नस्थालीपाकमन्त्रात्
navānnasthālīpākamantrāt
|
नवान्नस्थालीपाकमन्त्राभ्याम्
navānnasthālīpākamantrābhyām
|
नवान्नस्थालीपाकमन्त्रेभ्यः
navānnasthālīpākamantrebhyaḥ
|
Genitivo |
नवान्नस्थालीपाकमन्त्रस्य
navānnasthālīpākamantrasya
|
नवान्नस्थालीपाकमन्त्रयोः
navānnasthālīpākamantrayoḥ
|
नवान्नस्थालीपाकमन्त्राणाम्
navānnasthālīpākamantrāṇām
|
Locativo |
नवान्नस्थालीपाकमन्त्रे
navānnasthālīpākamantre
|
नवान्नस्थालीपाकमन्त्रयोः
navānnasthālīpākamantrayoḥ
|
नवान्नस्थालीपाकमन्त्रेषु
navānnasthālīpākamantreṣu
|