| Singular | Dual | Plural | |
| Nominativo |
नवनम्
navanam |
नवने
navane |
नवनानि
navanāni |
| Vocativo |
नवन
navana |
नवने
navane |
नवनानि
navanāni |
| Acusativo |
नवनम्
navanam |
नवने
navane |
नवनानि
navanāni |
| Instrumental |
नवनेन
navanena |
नवनाभ्याम्
navanābhyām |
नवनैः
navanaiḥ |
| Dativo |
नवनाय
navanāya |
नवनाभ्याम्
navanābhyām |
नवनेभ्यः
navanebhyaḥ |
| Ablativo |
नवनात्
navanāt |
नवनाभ्याम्
navanābhyām |
नवनेभ्यः
navanebhyaḥ |
| Genitivo |
नवनस्य
navanasya |
नवनयोः
navanayoḥ |
नवनानाम्
navanānām |
| Locativo |
नवने
navane |
नवनयोः
navanayoḥ |
नवनेषु
navaneṣu |