| Singular | Dual | Plural |
Nominativo |
नानाश्रया
nānāśrayā
|
नानाश्रये
nānāśraye
|
नानाश्रयाः
nānāśrayāḥ
|
Vocativo |
नानाश्रये
nānāśraye
|
नानाश्रये
nānāśraye
|
नानाश्रयाः
nānāśrayāḥ
|
Acusativo |
नानाश्रयाम्
nānāśrayām
|
नानाश्रये
nānāśraye
|
नानाश्रयाः
nānāśrayāḥ
|
Instrumental |
नानाश्रयया
nānāśrayayā
|
नानाश्रयाभ्याम्
nānāśrayābhyām
|
नानाश्रयाभिः
nānāśrayābhiḥ
|
Dativo |
नानाश्रयायै
nānāśrayāyai
|
नानाश्रयाभ्याम्
nānāśrayābhyām
|
नानाश्रयाभ्यः
nānāśrayābhyaḥ
|
Ablativo |
नानाश्रयायाः
nānāśrayāyāḥ
|
नानाश्रयाभ्याम्
nānāśrayābhyām
|
नानाश्रयाभ्यः
nānāśrayābhyaḥ
|
Genitivo |
नानाश्रयायाः
nānāśrayāyāḥ
|
नानाश्रययोः
nānāśrayayoḥ
|
नानाश्रयाणाम्
nānāśrayāṇām
|
Locativo |
नानाश्रयायाम्
nānāśrayāyām
|
नानाश्रययोः
nānāśrayayoḥ
|
नानाश्रयासु
nānāśrayāsu
|