| Singular | Dual | Plural |
Nominativo |
नानातन्त्रः
nānātantraḥ
|
नानातन्त्रौ
nānātantrau
|
नानातन्त्राः
nānātantrāḥ
|
Vocativo |
नानातन्त्र
nānātantra
|
नानातन्त्रौ
nānātantrau
|
नानातन्त्राः
nānātantrāḥ
|
Acusativo |
नानातन्त्रम्
nānātantram
|
नानातन्त्रौ
nānātantrau
|
नानातन्त्रान्
nānātantrān
|
Instrumental |
नानातन्त्रेण
nānātantreṇa
|
नानातन्त्राभ्याम्
nānātantrābhyām
|
नानातन्त्रैः
nānātantraiḥ
|
Dativo |
नानातन्त्राय
nānātantrāya
|
नानातन्त्राभ्याम्
nānātantrābhyām
|
नानातन्त्रेभ्यः
nānātantrebhyaḥ
|
Ablativo |
नानातन्त्रात्
nānātantrāt
|
नानातन्त्राभ्याम्
nānātantrābhyām
|
नानातन्त्रेभ्यः
nānātantrebhyaḥ
|
Genitivo |
नानातन्त्रस्य
nānātantrasya
|
नानातन्त्रयोः
nānātantrayoḥ
|
नानातन्त्राणाम्
nānātantrāṇām
|
Locativo |
नानातन्त्रे
nānātantre
|
नानातन्त्रयोः
nānātantrayoḥ
|
नानातन्त्रेषु
nānātantreṣu
|