| Singular | Dual | Plural |
Nominativo |
नानाधातुशतम्
nānādhātuśatam
|
नानाधातुशते
nānādhātuśate
|
नानाधातुशतानि
nānādhātuśatāni
|
Vocativo |
नानाधातुशत
nānādhātuśata
|
नानाधातुशते
nānādhātuśate
|
नानाधातुशतानि
nānādhātuśatāni
|
Acusativo |
नानाधातुशतम्
nānādhātuśatam
|
नानाधातुशते
nānādhātuśate
|
नानाधातुशतानि
nānādhātuśatāni
|
Instrumental |
नानाधातुशतेन
nānādhātuśatena
|
नानाधातुशताभ्याम्
nānādhātuśatābhyām
|
नानाधातुशतैः
nānādhātuśataiḥ
|
Dativo |
नानाधातुशताय
nānādhātuśatāya
|
नानाधातुशताभ्याम्
nānādhātuśatābhyām
|
नानाधातुशतेभ्यः
nānādhātuśatebhyaḥ
|
Ablativo |
नानाधातुशतात्
nānādhātuśatāt
|
नानाधातुशताभ्याम्
nānādhātuśatābhyām
|
नानाधातुशतेभ्यः
nānādhātuśatebhyaḥ
|
Genitivo |
नानाधातुशतस्य
nānādhātuśatasya
|
नानाधातुशतयोः
nānādhātuśatayoḥ
|
नानाधातुशतानाम्
nānādhātuśatānām
|
Locativo |
नानाधातुशते
nānādhātuśate
|
नानाधातुशतयोः
nānādhātuśatayoḥ
|
नानाधातुशतेषु
nānādhātuśateṣu
|