| Singular | Dual | Plural |
Nominativo |
नानाध्वनिः
nānādhvaniḥ
|
नानाध्वनी
nānādhvanī
|
नानाध्वनयः
nānādhvanayaḥ
|
Vocativo |
नानाध्वने
nānādhvane
|
नानाध्वनी
nānādhvanī
|
नानाध्वनयः
nānādhvanayaḥ
|
Acusativo |
नानाध्वनिम्
nānādhvanim
|
नानाध्वनी
nānādhvanī
|
नानाध्वनीन्
nānādhvanīn
|
Instrumental |
नानाध्वनिना
nānādhvaninā
|
नानाध्वनिभ्याम्
nānādhvanibhyām
|
नानाध्वनिभिः
nānādhvanibhiḥ
|
Dativo |
नानाध्वनये
nānādhvanaye
|
नानाध्वनिभ्याम्
nānādhvanibhyām
|
नानाध्वनिभ्यः
nānādhvanibhyaḥ
|
Ablativo |
नानाध्वनेः
nānādhvaneḥ
|
नानाध्वनिभ्याम्
nānādhvanibhyām
|
नानाध्वनिभ्यः
nānādhvanibhyaḥ
|
Genitivo |
नानाध्वनेः
nānādhvaneḥ
|
नानाध्वन्योः
nānādhvanyoḥ
|
नानाध्वनीनाम्
nānādhvanīnām
|
Locativo |
नानाध्वनौ
nānādhvanau
|
नानाध्वन्योः
nānādhvanyoḥ
|
नानाध्वनिषु
nānādhvaniṣu
|