| Singular | Dual | Plural |
Nominativo |
नानानर्घमहारत्नमयम्
nānānarghamahāratnamayam
|
नानानर्घमहारत्नमये
nānānarghamahāratnamaye
|
नानानर्घमहारत्नमयानि
nānānarghamahāratnamayāni
|
Vocativo |
नानानर्घमहारत्नमय
nānānarghamahāratnamaya
|
नानानर्घमहारत्नमये
nānānarghamahāratnamaye
|
नानानर्घमहारत्नमयानि
nānānarghamahāratnamayāni
|
Acusativo |
नानानर्घमहारत्नमयम्
nānānarghamahāratnamayam
|
नानानर्घमहारत्नमये
nānānarghamahāratnamaye
|
नानानर्घमहारत्नमयानि
nānānarghamahāratnamayāni
|
Instrumental |
नानानर्घमहारत्नमयेन
nānānarghamahāratnamayena
|
नानानर्घमहारत्नमयाभ्याम्
nānānarghamahāratnamayābhyām
|
नानानर्घमहारत्नमयैः
nānānarghamahāratnamayaiḥ
|
Dativo |
नानानर्घमहारत्नमयाय
nānānarghamahāratnamayāya
|
नानानर्घमहारत्नमयाभ्याम्
nānānarghamahāratnamayābhyām
|
नानानर्घमहारत्नमयेभ्यः
nānānarghamahāratnamayebhyaḥ
|
Ablativo |
नानानर्घमहारत्नमयात्
nānānarghamahāratnamayāt
|
नानानर्घमहारत्नमयाभ्याम्
nānānarghamahāratnamayābhyām
|
नानानर्घमहारत्नमयेभ्यः
nānānarghamahāratnamayebhyaḥ
|
Genitivo |
नानानर्घमहारत्नमयस्य
nānānarghamahāratnamayasya
|
नानानर्घमहारत्नमययोः
nānānarghamahāratnamayayoḥ
|
नानानर्घमहारत्नमयानाम्
nānānarghamahāratnamayānām
|
Locativo |
नानानर्घमहारत्नमये
nānānarghamahāratnamaye
|
नानानर्घमहारत्नमययोः
nānānarghamahāratnamayayoḥ
|
नानानर्घमहारत्नमयेषु
nānānarghamahāratnamayeṣu
|