| Singular | Dual | Plural |
Nominativo |
नानापदीयम्
nānāpadīyam
|
नानापदीये
nānāpadīye
|
नानापदीयानि
nānāpadīyāni
|
Vocativo |
नानापदीय
nānāpadīya
|
नानापदीये
nānāpadīye
|
नानापदीयानि
nānāpadīyāni
|
Acusativo |
नानापदीयम्
nānāpadīyam
|
नानापदीये
nānāpadīye
|
नानापदीयानि
nānāpadīyāni
|
Instrumental |
नानापदीयेन
nānāpadīyena
|
नानापदीयाभ्याम्
nānāpadīyābhyām
|
नानापदीयैः
nānāpadīyaiḥ
|
Dativo |
नानापदीयाय
nānāpadīyāya
|
नानापदीयाभ्याम्
nānāpadīyābhyām
|
नानापदीयेभ्यः
nānāpadīyebhyaḥ
|
Ablativo |
नानापदीयात्
nānāpadīyāt
|
नानापदीयाभ्याम्
nānāpadīyābhyām
|
नानापदीयेभ्यः
nānāpadīyebhyaḥ
|
Genitivo |
नानापदीयस्य
nānāpadīyasya
|
नानापदीययोः
nānāpadīyayoḥ
|
नानापदीयानाम्
nānāpadīyānām
|
Locativo |
नानापदीये
nānāpadīye
|
नानापदीययोः
nānāpadīyayoḥ
|
नानापदीयेषु
nānāpadīyeṣu
|