| Singular | Dual | Plural |
Nominativo |
नानाप्रस्तावा
nānāprastāvā
|
नानाप्रस्तावे
nānāprastāve
|
नानाप्रस्तावाः
nānāprastāvāḥ
|
Vocativo |
नानाप्रस्तावे
nānāprastāve
|
नानाप्रस्तावे
nānāprastāve
|
नानाप्रस्तावाः
nānāprastāvāḥ
|
Acusativo |
नानाप्रस्तावाम्
nānāprastāvām
|
नानाप्रस्तावे
nānāprastāve
|
नानाप्रस्तावाः
nānāprastāvāḥ
|
Instrumental |
नानाप्रस्तावया
nānāprastāvayā
|
नानाप्रस्तावाभ्याम्
nānāprastāvābhyām
|
नानाप्रस्तावाभिः
nānāprastāvābhiḥ
|
Dativo |
नानाप्रस्तावायै
nānāprastāvāyai
|
नानाप्रस्तावाभ्याम्
nānāprastāvābhyām
|
नानाप्रस्तावाभ्यः
nānāprastāvābhyaḥ
|
Ablativo |
नानाप्रस्तावायाः
nānāprastāvāyāḥ
|
नानाप्रस्तावाभ्याम्
nānāprastāvābhyām
|
नानाप्रस्तावाभ्यः
nānāprastāvābhyaḥ
|
Genitivo |
नानाप्रस्तावायाः
nānāprastāvāyāḥ
|
नानाप्रस्तावयोः
nānāprastāvayoḥ
|
नानाप्रस्तावानाम्
nānāprastāvānām
|
Locativo |
नानाप्रस्तावायाम्
nānāprastāvāyām
|
नानाप्रस्तावयोः
nānāprastāvayoḥ
|
नानाप्रस्तावासु
nānāprastāvāsu
|