| Singular | Dual | Plural | |
| Nominativo |
नानामनाः
nānāmanāḥ |
नानामनसौ
nānāmanasau |
नानामनसः
nānāmanasaḥ |
| Vocativo |
नानामनः
nānāmanaḥ |
नानामनसौ
nānāmanasau |
नानामनसः
nānāmanasaḥ |
| Acusativo |
नानामनसम्
nānāmanasam |
नानामनसौ
nānāmanasau |
नानामनसः
nānāmanasaḥ |
| Instrumental |
नानामनसा
nānāmanasā |
नानामनोभ्याम्
nānāmanobhyām |
नानामनोभिः
nānāmanobhiḥ |
| Dativo |
नानामनसे
nānāmanase |
नानामनोभ्याम्
nānāmanobhyām |
नानामनोभ्यः
nānāmanobhyaḥ |
| Ablativo |
नानामनसः
nānāmanasaḥ |
नानामनोभ्याम्
nānāmanobhyām |
नानामनोभ्यः
nānāmanobhyaḥ |
| Genitivo |
नानामनसः
nānāmanasaḥ |
नानामनसोः
nānāmanasoḥ |
नानामनसाम्
nānāmanasām |
| Locativo |
नानामनसि
nānāmanasi |
नानामनसोः
nānāmanasoḥ |
नानामनःसु
nānāmanaḥsu नानामनस्सु nānāmanassu |