| Singular | Dual | Plural |
Nominativo |
नानामन्त्रौघसिद्धिमान्
nānāmantraughasiddhimān
|
नानामन्त्रौघसिद्धिमन्तौ
nānāmantraughasiddhimantau
|
नानामन्त्रौघसिद्धिमन्तः
nānāmantraughasiddhimantaḥ
|
Vocativo |
नानामन्त्रौघसिद्धिमन्
nānāmantraughasiddhiman
|
नानामन्त्रौघसिद्धिमन्तौ
nānāmantraughasiddhimantau
|
नानामन्त्रौघसिद्धिमन्तः
nānāmantraughasiddhimantaḥ
|
Acusativo |
नानामन्त्रौघसिद्धिमन्तम्
nānāmantraughasiddhimantam
|
नानामन्त्रौघसिद्धिमन्तौ
nānāmantraughasiddhimantau
|
नानामन्त्रौघसिद्धिमतः
nānāmantraughasiddhimataḥ
|
Instrumental |
नानामन्त्रौघसिद्धिमता
nānāmantraughasiddhimatā
|
नानामन्त्रौघसिद्धिमद्भ्याम्
nānāmantraughasiddhimadbhyām
|
नानामन्त्रौघसिद्धिमद्भिः
nānāmantraughasiddhimadbhiḥ
|
Dativo |
नानामन्त्रौघसिद्धिमते
nānāmantraughasiddhimate
|
नानामन्त्रौघसिद्धिमद्भ्याम्
nānāmantraughasiddhimadbhyām
|
नानामन्त्रौघसिद्धिमद्भ्यः
nānāmantraughasiddhimadbhyaḥ
|
Ablativo |
नानामन्त्रौघसिद्धिमतः
nānāmantraughasiddhimataḥ
|
नानामन्त्रौघसिद्धिमद्भ्याम्
nānāmantraughasiddhimadbhyām
|
नानामन्त्रौघसिद्धिमद्भ्यः
nānāmantraughasiddhimadbhyaḥ
|
Genitivo |
नानामन्त्रौघसिद्धिमतः
nānāmantraughasiddhimataḥ
|
नानामन्त्रौघसिद्धिमतोः
nānāmantraughasiddhimatoḥ
|
नानामन्त्रौघसिद्धिमताम्
nānāmantraughasiddhimatām
|
Locativo |
नानामन्त्रौघसिद्धिमति
nānāmantraughasiddhimati
|
नानामन्त्रौघसिद्धिमतोः
nānāmantraughasiddhimatoḥ
|
नानामन्त्रौघसिद्धिमत्सु
nānāmantraughasiddhimatsu
|