Ferramentas de sânscrito

Declinação do sânscrito


Declinação de नानामन्त्रौघसिद्धिमत् nānāmantraughasiddhimat, m.

Referência(s) (em inglês): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo नानामन्त्रौघसिद्धिमान् nānāmantraughasiddhimān
नानामन्त्रौघसिद्धिमन्तौ nānāmantraughasiddhimantau
नानामन्त्रौघसिद्धिमन्तः nānāmantraughasiddhimantaḥ
Vocativo नानामन्त्रौघसिद्धिमन् nānāmantraughasiddhiman
नानामन्त्रौघसिद्धिमन्तौ nānāmantraughasiddhimantau
नानामन्त्रौघसिद्धिमन्तः nānāmantraughasiddhimantaḥ
Acusativo नानामन्त्रौघसिद्धिमन्तम् nānāmantraughasiddhimantam
नानामन्त्रौघसिद्धिमन्तौ nānāmantraughasiddhimantau
नानामन्त्रौघसिद्धिमतः nānāmantraughasiddhimataḥ
Instrumental नानामन्त्रौघसिद्धिमता nānāmantraughasiddhimatā
नानामन्त्रौघसिद्धिमद्भ्याम् nānāmantraughasiddhimadbhyām
नानामन्त्रौघसिद्धिमद्भिः nānāmantraughasiddhimadbhiḥ
Dativo नानामन्त्रौघसिद्धिमते nānāmantraughasiddhimate
नानामन्त्रौघसिद्धिमद्भ्याम् nānāmantraughasiddhimadbhyām
नानामन्त्रौघसिद्धिमद्भ्यः nānāmantraughasiddhimadbhyaḥ
Ablativo नानामन्त्रौघसिद्धिमतः nānāmantraughasiddhimataḥ
नानामन्त्रौघसिद्धिमद्भ्याम् nānāmantraughasiddhimadbhyām
नानामन्त्रौघसिद्धिमद्भ्यः nānāmantraughasiddhimadbhyaḥ
Genitivo नानामन्त्रौघसिद्धिमतः nānāmantraughasiddhimataḥ
नानामन्त्रौघसिद्धिमतोः nānāmantraughasiddhimatoḥ
नानामन्त्रौघसिद्धिमताम् nānāmantraughasiddhimatām
Locativo नानामन्त्रौघसिद्धिमति nānāmantraughasiddhimati
नानामन्त्रौघसिद्धिमतोः nānāmantraughasiddhimatoḥ
नानामन्त्रौघसिद्धिमत्सु nānāmantraughasiddhimatsu